पाकिस्तानम् एकमासपर्यन्तं अस्थायिसदस्यरूपेण संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षतां कर्तुं सज्जतां कुर्वत् अस्ति तत्पूर्वमेव भारतस्य विदेशमन्त्री एस जयशङ्करः संयुक्तराष्ट्रसङ्घस्य कार्यालयस्य समीपे एकस्मिन् कार्यक्रमे तस्य आतङ्कवादमुखं पूर्णतया अनावृत्तं कृतवान्। सोमवासरे प्रातःकाले न्यूयॉर्कनगरम् आगतः विदेशमन्त्री मीडियाहाउस् न्यूजवीक् इत्यस्य कार्यक्रमे अपि परोक्षरूपेण पाकिस्तानं उग्रसन्देशम् अयच्छत् यत् यदि सीमापारतः पोषिताः आतङ्कवादिनः भारतीयनागरिकाणाम् उपरि आक्रमणं कुर्वन्ति तर्हि भारतं पुनः ऑपरेशन सिन्दूर इव पदं स्वीकरिष्यति । यदि भारतं पाकिस्तानदेशात् उद्भूतस्य आतङ्कवादस्य विरुद्धं किमपि करोति तर्हि परमाणुशस्त्रव्याजेन तस्य निवारणं कर्तुं न शक्यते।