Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इलाहाबाद उच्चन्यायालयेन ज्ञानवापीमस्जिदे प्राप्तस्य कथितस्य शिवलिङ्गस्य कार्बन डेटिंग्, वैज्ञानिकसर्वेक्षणस्य च आदेशः दत्तः। शुक्रवासरे न्यायाधीशस्य अरविन्दकुमारमिश्रस्य पीठिकया भारतस्य पुरातत्त्वसर्वेक्षणसंस्थायै (ASI) शिवलिङ्गस्य वैज्ञानिकपद्धत्या सर्वेक्षणं कर्तुं आदेश: दत्त:। 

एएसआईद्वारा गुरुवासरे पीहितपत्रं दत्तम्।

वैज्ञानिकसर्वेक्षणद्वारा एतत् निश्चयं कर्तव्यं यत् कथितस्य शिवलिङ्गस्य वयः किं? वस्तुतः तत् शिवलिङ्गम् अस्ति वा अन्यत् किमपि। अस्मिन् प्रकरणे एएसआई गुरुवासरे न्यायालये स्वस्य प्रतिवेदनं पीहितपत्रे प्रस्तुतवान् आसीत्।

इलाहाबाद उच्चन्यायालयेन ज्ञानवापीमस्जिदे प्राप्तस्य कथितस्य शिवलिङ्गस्य कार्बन डेटिंग्, वैज्ञानिकसर्वेक्षणस्य च आदेशः दत्तः। शुक्रवासरे न्यायाधीशस्य अरविन्दकुमारमिश्रस्य पीठिकया भारतस्य पुरातत्त्वसर्वेक्षणसंस्थायै (ASI) शिवलिङ्गस्य वैज्ञानिकपद्धत्या सर्वेक्षणं कर्तुं आदेश: दत्त:। 

एएसआईद्वारा गुरुवासरे पीहितपत्रं दत्तम्।

वैज्ञानिकसर्वेक्षणद्वारा एतत् निश्चयं कर्तव्यं यत् कथितस्य शिवलिङ्गस्य वयः किं? वस्तुतः तत् शिवलिङ्गम् अस्ति वा अन्यत् किमपि। अस्मिन् प्रकरणे एएसआई गुरुवासरे न्यायालये स्वस्य प्रतिवेदनं पीहितपत्रे प्रस्तुतवान् आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्