Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

नेपालतः अयोध्यां प्रति विशाले शालिग्रामशिले आनीयेते। एतयोः शिलयोः भगवतः रामस्य, सीतामातुः च मूर्तिनिर्माणं भविष्यति। इमे शिले ६ कोटिवर्षेभ्यः पुरातन्यौ स्तः इति कथ्यते। । यतोः एतयोः निर्मिते मूर्ती गर्भगृहे स्थापिता भविष्यति वा परिसरे अन्यत्र वा स्थापिता भविष्यति ? तस्मिन् विषये अद्यापि स्पष्टीकरणं नास्ति । अस्मिन् विषये राममन्दिरन्यासः अन्तिमनिर्णयं करिष्यति।एतयोः शिलयोः उत्खननं नेपालस्य पोखरानगरस्य शालिग्रामीनद्याः (कालीगण्डकी) भूवैज्ञानिकपुरातत्त्वविशेषज्ञानाम् अवलोकनेन कृतम् अस्ति । मार्गे एतान् शिलान् द्रष्टुं स्वागतं च कर्तुं जनाः समागताः सन्ति । एकस्याः शिलायाः भारः २६ टन्, अपरायाः भारः १४ टन परिमितमस्ति

अद्यतनवार्ता

भारतम्

विश्वम्