Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बिहारस्य शिक्षामन्त्रिणः चन्द्रशेखरस्य रामचरितमानसस्य मनुस्मृतेः च उपरि विवादास्पदस्य निवेदनस्य अनन्तरं उत्तरप्रदेशस्य समाजवादीपक्षस्य नेता स्वामीप्रसाद मौर्यः रामचरितमानसस्य विषये विवादास्पदं वक्तव्यं दत्तवान्। स्वामीप्रसादः अवदत् यत् अनेके कोटिजनाः रामचरितमानसं न पठन्ति, एतत् सर्वम् अर्थहीनम् एव। एतत् तुलसीदासः स्वानन्दाय लिखितवान् । एतस्य संज्ञानं गृहीत्वा सर्वकारेण रामचरितमानसात् आक्षेपार्हभागाः दूरीकर्तव्याः अथवा एतत् सम्पूर्णं पुस्तकं प्रतिबन्धनीयम् इति।

अद्यतनवार्ता

भारतम्

विश्वम्