Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बौद्धगुरुणा दलाई लामा इत्यनेन अमेरिकनमङ्गोलियनबालक: तिब्बतीयबौद्धधर्मस्य अग्रिमः महत्त्वपूर्णः आध्यात्मिकगुरु: इति उद्घोषितः। सामाजिकमाध्यमेषु प्रसरिते चित्रे एकः बालकः रक्तवस्त्रं मुखावरणं च धारयन् ८७ वर्षीयं दलाईलामां मिलति इति दृश्यते।

बालकस्य ​​वयः ८ वर्षाणि इति कथ्यते । मंगोलियादेशस्य सञ्चारमाध्यमेषु अयं शिशुः युग्मजयोः एकः इति। हिमाचलप्रदेशस्य धर्मशालायां धार्मिकनेतुः पुनर्जन्मसमारोहः अभवत्, यत्र ६०० मंगोलियादेशीयाः स्वस्य नूतनस्य आध्यात्मिकगुरोः पुनर्जन्मसमारोहे उत्सवं कर्तुं एकत्रिताः आसन्। अस्मात् समारोहात् मङ्गोलियादेशस्य प्रतिवेशी चीनदेशः भग्नमनोरथः भवितुम् अर्हति।

द टाइम्स् इति पत्रिकायाः ​​समाचारानुसारं दलाई लामा २०१६ तमे वर्षे मङ्गोलियादेशं गतवान् आसीत्, यस्य चीनदेशेन बहु आलोचना कृता आसीत्। चीनदेशः तिब्बतप्रदेशे स्वप्रभावं वर्धयितुं बौधपरम्परायां चीनदेशस्य जनान् नियोजयितुं प्रयत्नरतः अस्ति परन्तु तिब्बतदेशीयाः तस्य विरोधं कुर्वन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्