Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एतस्मिन् वर्षे लोकसभायाः निर्वाचनं सप्तसु चरणेषु भविष्यति । तेषु त्रयाणां चरणानां मतदानं पूर्णं जातमस्ति। प्रधानमन्त्री वाराणसी मतदानक्षेत्रात् प्रत्याशी अस्ति। अतः अद्य तस्य पथप्रदर्शनं पुरातनकाशीनगरे सम्पन्नं जातम् । बनारसहिन्दूविश्वविद्यालयस्य मुख्यद्वारे मालवीयस्य प्रतिमायै पुष्पाञ्जलिं अपि सः समर्पितवान्। एतस्मिन् पथप्रदर्शने भिन्न-भिन्न-समुदायानां जनैः तस्य स्वागतं कृतम् । मोदी शुक्रवासरे पञ्जीकरणं करिष्यति। वाराणस्यां मईमासस्य नवदशदिनाङ्के काश्यां मतदानं भविष्यति ।

एतस्मिन् वर्षे लोकसभायाः निर्वाचनं सप्तसु चरणेषु भविष्यति । तेषु त्रयाणां चरणानां मतदानं पूर्णं जातमस्ति। प्रधानमन्त्री वाराणसी मतदानक्षेत्रात् प्रत्याशी अस्ति। अतः अद्य तस्य पथप्रदर्शनं पुरातनकाशीनगरे सम्पन्नं जातम् । बनारसहिन्दूविश्वविद्यालयस्य मुख्यद्वारे मालवीयस्य प्रतिमायै पुष्पाञ्जलिं अपि सः समर्पितवान्। एतस्मिन् पथप्रदर्शने भिन्न-भिन्न-समुदायानां जनैः तस्य स्वागतं कृतम् । मोदी शुक्रवासरे पञ्जीकरणं करिष्यति। वाराणस्यां मईमासस्य नवदशदिनाङ्के काश्यां मतदानं भविष्यति ।

अद्यतनवार्ता

भारतम्

विश्वम्