Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

निर्वाचनचक्रव्यूहस्य सप्तमस्य चक्रस्य मतदानम् अद्य आरब्धम् । प्रधानमन्त्रीसहितम् ९१८ प्रत्याशिनां निर्णयः अद्य भविष्यति । एतस्मिन् चक्रे हिमाचप्रदेश-पञ्जाब-चंदीगढ-बिहार-झारखण्ड-मध्यप्रदेश-उत्तरप्रदेश-पश्चिमबङ्गालराज्येषु ५९ स्थानेषु मतदानं भविष्यति । चक्रेऽस्मिन् १.१२ लक्ष-मतदानकेद्राणि सन्ति ।

निर्वाचनचक्रव्यूहस्य सप्तमस्य चक्रस्य मतदानम् अद्य आरब्धम् । प्रधानमन्त्रीसहितम् ९१८ प्रत्याशिनां निर्णयः अद्य भविष्यति । एतस्मिन् चक्रे हिमाचप्रदेश-पञ्जाब-चंदीगढ-बिहार-झारखण्ड-मध्यप्रदेश-उत्तरप्रदेश-पश्चिमबङ्गालराज्येषु ५९ स्थानेषु मतदानं भविष्यति । चक्रेऽस्मिन् १.१२ लक्ष-मतदानकेद्राणि सन्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्