Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अयोध्या प्रकरणे अद्यत्वे प्रतिदिनं वादश्रवणं भवति । अद्य अष्टत्रिंशततमस्य दिनस्य वादश्रवणे मुस्लिमपक्षकाराणां अधिवक्त्रा राजीवधवनेन सर्वोच्चन्यायालये उक्तं यत् १९९२ तमवर्षस्य दिसम्बरमासस्य षष्ठे दिनाङ्के मस्जिदस्य निर्मूलनं जातम् । तदनन्तरं अस्माभिः अस्माकं याचना परिवर्तिता अस्ति । अस्माकं निवेदनमस्ति यत् यस्मिन् दिने मस्जिदस्य ध्वंसः जातः तत्पूर्वदिनस्य परिस्थित्यनुसारं अर्थात् दिसम्बरस्य पञ्चमदिनाङ्कस्य परिस्थिति-अनुसारं यथा मस्जिदम् आसीत् तथैव अस्मभ्यं मिलेत् ।

अयोध्या प्रकरणे अद्यत्वे प्रतिदिनं वादश्रवणं भवति । अद्य अष्टत्रिंशततमस्य दिनस्य वादश्रवणे मुस्लिमपक्षकाराणां अधिवक्त्रा राजीवधवनेन सर्वोच्चन्यायालये उक्तं यत् १९९२ तमवर्षस्य दिसम्बरमासस्य षष्ठे दिनाङ्के मस्जिदस्य निर्मूलनं जातम् । तदनन्तरं अस्माभिः अस्माकं याचना परिवर्तिता अस्ति । अस्माकं निवेदनमस्ति यत् यस्मिन् दिने मस्जिदस्य ध्वंसः जातः तत्पूर्वदिनस्य परिस्थित्यनुसारं अर्थात् दिसम्बरस्य पञ्चमदिनाङ्कस्य परिस्थिति-अनुसारं यथा मस्जिदम् आसीत् तथैव अस्मभ्यं मिलेत् ।

अद्यतनवार्ता

भारतम्

विश्वम्