Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

शिक्षामन्त्रालयेन राष्ट्रियशैक्षिकसंशोधनप्रशिक्षणपरिषदः (एनसीईआरटी) वार्षिकरूपेण स्वपाठ्यपुस्तकानां समीक्षां कृत्वा नूतनशैक्षणिकसत्रस्य आरम्भात् पूर्वं तान् अद्यतनीकर्तुमुक्तम्। अधुना यावत् एनसीईआरटी-पाठ्यपुस्तकानां अद्यतनीकरणस्य मार्गदर्शिकाः नासीत् । परन्तु एनसीईआरटीद्वारा २०१७तः समये समये पाठ्यपुस्तकानां समीक्षां कृत्वा तेषां साहित्यम् अद्यतनं कृतम्। एनसीईआरटी पुस्तकानि, एकवारं प्रकाशितानि, बहुवर्षपर्यन्तं समानरूपेण न तिष्ठेयुः। प्रतिवर्षं मुद्रणात् पूर्वं तेषां समीक्षा करणीयम् अस्ति तथा च यदि किमपि परिवर्तनं भवति अथवा केचन नूतनाः तथ्याः योजयितव्याः सन्ति तर्हि पुस्तकेषु तेषां समावेशः करणीयः। यथा कृत्रिमबुद्धिः (AI) इत्यादयः विषयाः। 

चित्रं - प्रतीकात्मकम् 

अद्यतनवार्ता

भारतम्

विश्वम्