Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनेन चन्द्रयानद्वितीयस्य प्रक्षेपणेन इतिहासः रचितः अस्ति । आन्ध्रप्रदेशस्य श्रीहरिकोटा इति नाम्नः अवकाशकेन्द्रात् मध्याह्ने २:४३ वादने प्रक्षेपणं जातमासीत् । चन्द्रयानद्वितीयं जी.एस.एल.वी. एम.के३ एम१ इति प्रक्षेपकेण प्रक्षिप्तम् । विषयेऽस्मिन् प्रधानमन्त्रिणा नरेन्द्रमोदिनोक्तं यत् देशस्य गौरवपूर्ण-इतिहासस्य इदं महत्त्वपूर्णं क्षणमस्ति । एतस्य प्रक्षेपणस्य सफलतायाः पृष्ठे समर्पिताः वैज्ञानिकाः भारतीयानां प्रबलेच्छाशक्तिः च अस्ति । एतेन विज्ञानक्षेत्रे नूतनसंशोधनावसराः भविष्यन्ति । अद्य प्रत्येकं भारतीय गौरवान्विताः सन्ति ।

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनेन चन्द्रयानद्वितीयस्य प्रक्षेपणेन इतिहासः रचितः अस्ति । आन्ध्रप्रदेशस्य श्रीहरिकोटा इति नाम्नः अवकाशकेन्द्रात् मध्याह्ने २:४३ वादने प्रक्षेपणं जातमासीत् । चन्द्रयानद्वितीयं जी.एस.एल.वी. एम.के३ एम१ इति प्रक्षेपकेण प्रक्षिप्तम् । विषयेऽस्मिन् प्रधानमन्त्रिणा नरेन्द्रमोदिनोक्तं यत् देशस्य गौरवपूर्ण-इतिहासस्य इदं महत्त्वपूर्णं क्षणमस्ति । एतस्य प्रक्षेपणस्य सफलतायाः पृष्ठे समर्पिताः वैज्ञानिकाः भारतीयानां प्रबलेच्छाशक्तिः च अस्ति । एतेन विज्ञानक्षेत्रे नूतनसंशोधनावसराः भविष्यन्ति । अद्य प्रत्येकं भारतीय गौरवान्विताः सन्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्