Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्रिणा नरेन्द्रमोदिना सह अमेरिकादेशस्य राष्ट्रप्रमुखः डोनाल्डट्रम्पः २२ कि.मी. परिमितं मार्गप्रदर्शनं समाप्य मोटेरा स्टेडियम प्राप्तः यत्र तस्य जय जय कारा इति गीतेन तस्य स्वागतम् अभवत् ।

अमेरिकायाः राष्ट्रप्रमुखस्य उद्बोधनस्य प्रमुखांशाः-

भारत-अमेरिकादेशयोः व्यापारस्थानम् अन्योन्यम् अस्ति ।

इस्लामिक-आतङ्कं समापयिष्यामः ।

पाकिस्तानेन आतङ्कस्योपरि अङ्कुशः स्थापनीयम् ।

भारते महिला-उद्योगपतयः प्रेरिकाः ।

अन्तरिक्षक्षेत्रे अपि द्वयोः देशयोः सम्बन्धः सम्यक् भविष्यति ।

रक्षा-सन्धिः दृढा भविष्यति । द्वयोः देशयोः सेनयोः संयुक्ताभ्यासः अपि भविष्यति ।

आतङ्कविरुद्धं मिलित्वा कार्यं विधास्यते ।

श्वः देहल्यां राजघाटे महात्मानं गान्धिनं श्रद्धाञ्जलिम् अर्पयिष्यामः ।

अमेरिकादेशे निवसत्सु चतुर्थः जनः गुजराती अस्ति । वयम् इच्छामः यत् द्वयोः देशयोः सम्बन्धः सुचारु भवेत्  ।

भारतस्य एकता समग्रे जगति प्रेरणादायिका अस्ति ।

देशभक्तस्य सरदारपटेलस्य प्रतिमां रचयित्वा भारतेन इतिहासः सर्जितः ।

अमेरिकास्थाः भारतीयाः सम्यक् कार्यं कुर्वन्तः सन्ति ।

प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य गौरवम् अस्ति । तेन प्रमाणितं यत् सततं परिश्रमेण उत्साहेन च भारतीयाः यत् किमपि कर्तुं शक्नुवन्ति । ।

मोदिनः नेतृत्वे सङ्कल्पशक्त्या च प्रत्येकं गृहे विद्युत् अस्ति ।

क्रिकेटक्रीडायाः बृहत्तमे क्रीडाङ्गणे आगत्य महान् हर्षः सञ्जातः ।

प्रधानमन्त्री मोदी मम सन्मित्रमस्ति ।

नैके जनाः प्रधानमन्त्रिणि मोदिनि स्निह्यति ।

मोदी देशाय सत्कार्याणि करोति ।

अद्यत्वे भारतं नैकाः सफलताः प्राप्तवत् अस्ति

प्रधानमन्त्रिणा नरेन्द्रमोदिना सह अमेरिकादेशस्य राष्ट्रप्रमुखः डोनाल्डट्रम्पः २२ कि.मी. परिमितं मार्गप्रदर्शनं समाप्य मोटेरा स्टेडियम प्राप्तः यत्र तस्य जय जय कारा इति गीतेन तस्य स्वागतम् अभवत् ।

अमेरिकायाः राष्ट्रप्रमुखस्य उद्बोधनस्य प्रमुखांशाः-

भारत-अमेरिकादेशयोः व्यापारस्थानम् अन्योन्यम् अस्ति ।

इस्लामिक-आतङ्कं समापयिष्यामः ।

पाकिस्तानेन आतङ्कस्योपरि अङ्कुशः स्थापनीयम् ।

भारते महिला-उद्योगपतयः प्रेरिकाः ।

अन्तरिक्षक्षेत्रे अपि द्वयोः देशयोः सम्बन्धः सम्यक् भविष्यति ।

रक्षा-सन्धिः दृढा भविष्यति । द्वयोः देशयोः सेनयोः संयुक्ताभ्यासः अपि भविष्यति ।

आतङ्कविरुद्धं मिलित्वा कार्यं विधास्यते ।

श्वः देहल्यां राजघाटे महात्मानं गान्धिनं श्रद्धाञ्जलिम् अर्पयिष्यामः ।

अमेरिकादेशे निवसत्सु चतुर्थः जनः गुजराती अस्ति । वयम् इच्छामः यत् द्वयोः देशयोः सम्बन्धः सुचारु भवेत्  ।

भारतस्य एकता समग्रे जगति प्रेरणादायिका अस्ति ।

देशभक्तस्य सरदारपटेलस्य प्रतिमां रचयित्वा भारतेन इतिहासः सर्जितः ।

अमेरिकास्थाः भारतीयाः सम्यक् कार्यं कुर्वन्तः सन्ति ।

प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य गौरवम् अस्ति । तेन प्रमाणितं यत् सततं परिश्रमेण उत्साहेन च भारतीयाः यत् किमपि कर्तुं शक्नुवन्ति । ।

मोदिनः नेतृत्वे सङ्कल्पशक्त्या च प्रत्येकं गृहे विद्युत् अस्ति ।

क्रिकेटक्रीडायाः बृहत्तमे क्रीडाङ्गणे आगत्य महान् हर्षः सञ्जातः ।

प्रधानमन्त्री मोदी मम सन्मित्रमस्ति ।

नैके जनाः प्रधानमन्त्रिणि मोदिनि स्निह्यति ।

मोदी देशाय सत्कार्याणि करोति ।

अद्यत्वे भारतं नैकाः सफलताः प्राप्तवत् अस्ति

अद्यतनवार्ता

भारतम्

विश्वम्