Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

 भारतीयवायुसेनया स्पष्टीकृतं यत् एफ-१६ यानस्य ध्वंसः विंग कमांडर अभिनन्दनद्वारा एव जातमासीत्। अभिनन्दनेन एफ-१६ यानं मारयितुं आर-७३ प्रक्षेपास्त्रस्य प्रयोगः कृतः आसीत्। इदं सर्वं इंडिया टुडे इत्यनेन सह संवादे भारतीयवायुसेनया उद्घोषितम्। पाकिस्तानीयवायुसेना द्वारा शस्त्रमोचनात् पूर्वमेव अभिनन्दनेन प्रहारः कृतः आसीत्। एतत् अभिनन्दनेन स्वस्य अन्तिम रेडियो ट्रांसमिशन द्वारा पुष्टिकृतमासीत्। वायुसेनया एतदपि उक्तं यत् भारतीयवायुसेनायाः सर्वाणि अपि युद्धयानानि सर्वशत्रुसंहारसमर्थानि सन्ति। यदा शत्रवः आक्रमणं कुर्वन्ति तदा यानि यानानि आकाशे डयमानानि भवन्ति तैः एव प्रतिकारः करणीयः भवति।

 भारतीयवायुसेनया स्पष्टीकृतं यत् एफ-१६ यानस्य ध्वंसः विंग कमांडर अभिनन्दनद्वारा एव जातमासीत्। अभिनन्दनेन एफ-१६ यानं मारयितुं आर-७३ प्रक्षेपास्त्रस्य प्रयोगः कृतः आसीत्। इदं सर्वं इंडिया टुडे इत्यनेन सह संवादे भारतीयवायुसेनया उद्घोषितम्। पाकिस्तानीयवायुसेना द्वारा शस्त्रमोचनात् पूर्वमेव अभिनन्दनेन प्रहारः कृतः आसीत्। एतत् अभिनन्दनेन स्वस्य अन्तिम रेडियो ट्रांसमिशन द्वारा पुष्टिकृतमासीत्। वायुसेनया एतदपि उक्तं यत् भारतीयवायुसेनायाः सर्वाणि अपि युद्धयानानि सर्वशत्रुसंहारसमर्थानि सन्ति। यदा शत्रवः आक्रमणं कुर्वन्ति तदा यानि यानानि आकाशे डयमानानि भवन्ति तैः एव प्रतिकारः करणीयः भवति।

अद्यतनवार्ता

भारतम्

विश्वम्