Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एतस्मिन् निर्चाचनवातावरणे नरेन्द्रमोदिना कोग्रेंसदलाध्यक्षं प्रति प्रबलाक्रमणं कृतमस्ति । झारखण्डविस्तारस्य चाईबासाप्रदेशे पूर्वप्रधानमन्त्रिणः राजीवगान्धिनः नाम अस्वीकृत्य उक्तमस्ति यत् यदि सामर्थ्यमस्ति चेत् बोफोर्सप्रकरणे चर्चां कुर्व । ’नामदार’-परिवारः तेषां अनुयायिनः च सिद्धाः भवन्तु । प्रधानमन्त्रिणा १९८४तमवर्षस्य सिक्ख-अत्याचारस्य अपि च भोपालगेस-प्रकरणस्य स्मरणं कृत्वा उक्तं यत् गोपाल-गेस-काण्डस्य मुख्यारोपिणः वारेन-एंदरसनस्य देशात् पलायने कोंग्रेसदलेन सहायता कृता । कोंग्रेसदलस्य जनाः यावत् रोदनं करिष्यन्ति तावत् अद्यतनजनाः सत्यं ज्ञास्यन्ति । अद्यतनाः नवयुवकाः कोंग्रेसदलस्य भ्रष्टेतिहासं जानन्तु । इति ।

एतस्मिन् निर्चाचनवातावरणे नरेन्द्रमोदिना कोग्रेंसदलाध्यक्षं प्रति प्रबलाक्रमणं कृतमस्ति । झारखण्डविस्तारस्य चाईबासाप्रदेशे पूर्वप्रधानमन्त्रिणः राजीवगान्धिनः नाम अस्वीकृत्य उक्तमस्ति यत् यदि सामर्थ्यमस्ति चेत् बोफोर्सप्रकरणे चर्चां कुर्व । ’नामदार’-परिवारः तेषां अनुयायिनः च सिद्धाः भवन्तु । प्रधानमन्त्रिणा १९८४तमवर्षस्य सिक्ख-अत्याचारस्य अपि च भोपालगेस-प्रकरणस्य स्मरणं कृत्वा उक्तं यत् गोपाल-गेस-काण्डस्य मुख्यारोपिणः वारेन-एंदरसनस्य देशात् पलायने कोंग्रेसदलेन सहायता कृता । कोंग्रेसदलस्य जनाः यावत् रोदनं करिष्यन्ति तावत् अद्यतनजनाः सत्यं ज्ञास्यन्ति । अद्यतनाः नवयुवकाः कोंग्रेसदलस्य भ्रष्टेतिहासं जानन्तु । इति ।

अद्यतनवार्ता

भारतम्

विश्वम्