Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इस्कोनसंस्थायाया: वरिष्ठतम: सन्यासी, इस्कोन-इण्डिया इत्यस्य शासकपरिषदः अध्यक्षः च गोपालकृष्णगोस्वामिन: अद्य प्रातः देहरादूननगरे प्रात: नववादने निधनं जातम्। गोपालकृष्णगोस्वामिमहाराजः द्वितीये दिनाङ्के दुधलीनगरस्थस्य मन्दिरस्य शिलान्याससमारोहे सहसा स्खलितः पतितः च। ततश्च तस्य त्रीणि दिनानि यावत् सिनर्जी-चिकित्सां चिकित्सा चलति स्म। भक्ताः दिल्लीनगरस्य इस्कोनमन्दिरे अपराह्णे सार्धत्रिवादने अन्तिमदर्शनं कर्तुं शक्नुवन्ति। श्वः तस्य शरीरं वृन्दावनं नेष्यति।

१९४४ तमे वर्षे नवीदिल्लीनगरे जन्म प्राप्तवान् गोपालकृष्णगोस्वामीमहाराजः एकः तेजस्वी छात्रः आसीत्, यः सोरबोन् विश्वविद्यालये (फ्रांस्) तथा मैकगिल् विश्वविद्यालये (कनाडा) अध्ययनार्थं छात्रवृत्तिद्वयेन पुरस्कृतः आसीत्। सः १९६८ तमे वर्षे कनाडादेशे स्वगुरुं मिलितवान् ततः परं भगवान् कृष्णस्य सनातनधर्मस्य च शिक्षां विश्वे प्रसारयितुं समर्पितः जात:।

अद्यतनवार्ता

भारतम्

विश्वम्