Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चीनदेशस्य तियानजिन्-नगरे एससीओ-शिखरसम्मेलनस्य समये प्रधानमन्त्री नरेन्द्रमोदी चीनराष्ट्रपतिः शी जिनपिङ्ग इत्यनयो: मध्ये द्विपक्षीयवार्ता अभवत् । वार्तायां द्वयोः देशयोः परस्परसहकार्यं वर्धयितुं, सम्बन्धं सुदृढं कर्तुं च प्रतिबद्धता प्रकटिता । प्रधानमन्त्री मोदी चीनराष्ट्रपते: समक्षम् आतङ्कवादस्य विषयं वैश्विकं सङ्कटम् इति उक्तवान्। आतङ्कवादविरुद्धयुद्धे भारतस्य समर्थनं कर्तुं चीनदेशाय अपि आह्वानं कृतवान् । आतङ्कवादस्य विषयम् उत्थाप्य प्रधानमन्त्री नरेन्द्रमोदी आतङ्कवादविरुद्धयुद्धे भारतस्य प्रतिबद्धतां दर्शितवान्। ज्ञातव्यं यत् चीनदेशः सिन्दूर-कार्यक्रमस्य समये पाकिस्तानस्य मुक्ततया साहाय्यं कृतवान् तथा च आतङ्कवादस्य बृहत्तमं केन्द्रं पाकिस्तानं प्रति चीनदेशः आर्थिकसैन्यसहायतां बहुवर्षेभ्यः प्रदाति।

अद्यतनवार्ता

भारतम्

विश्वम्