प्रत्येकं मासस्य अन्तिमे रविवासरे स्वस्य “मन की बात” इति रेडियोकार्यक्रमं प्रस्तुतं कुर्वन् प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् समये चीनदेशात् देशं सम्बोधितवान्। मन की बात इत्यस्य १२५ तमे प्रकरणे सः ’लोकल फ़ोर् वोकल’ इत्यत्र बलं दत्त्वा देशवासिनां कृते गर्वेण ’स्वदेशी’ इति वक्तुम् आह्वानं कृतवान् । स: स्वसम्बोधनस्य आरम्भे प्राकृतिक आपदायाः उल्लेखं कृत्वा दुःखं प्रकटितवान्।
प्रत्येकं मासस्य अन्तिमे रविवासरे स्वस्य “मन की बात” इति रेडियोकार्यक्रमं प्रस्तुतं कुर्वन् प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् समये चीनदेशात् देशं सम्बोधितवान्। मन की बात इत्यस्य १२५ तमे प्रकरणे सः ’लोकल फ़ोर् वोकल’ इत्यत्र बलं दत्त्वा देशवासिनां कृते गर्वेण ’स्वदेशी’ इति वक्तुम् आह्वानं कृतवान् । स: स्वसम्बोधनस्य आरम्भे प्राकृतिक आपदायाः उल्लेखं कृत्वा दुःखं प्रकटितवान्।