जम्मू-कश्मीरस्य बुडगाममण्डलस्य शारदाभवानीमन्दिरं दशकत्रयाधिककालानन्तरं पुनः उद्घाटितम् अस्ति। अस्मिन् अवसरे स्थानीयमुस्लिमसमुदायस्य बहुसंख्या उपस्थिता आसीत्। १९९० तमे दशके घोरस्य आतङ्कवादस्य प्रसारानन्तरं काश्मीरीपण्डितपरिवाराणाम् एकः समूहः प्रथमवारं स्वदेशं प्रत्यागत:। अस्मिन् काले स्थानीयमुस्लिमवृद्धाः कश्मीरं पण्डितानां जन्मभूमिः इति उक्त्वा तेषां हार्दिकं स्वागतं कृतवन्तः। शारदाभवानीमन्दिरस्य उद्घाटनसमारोहे प्राणप्रतिष्ठाविधिः जात:। मन्दिरस्य अध्यक्षः सुनीलकुमारभट्टः अवदत्- 'इदं मन्दिरं पाकिस्तानस्य शारदामातामन्दिरस्य शाखा अस्ति। वयं बहुकालात् एतत् मन्दिरं पुनः उद्घाटयितुम् इच्छामः स्म तथा च स्थानीयः मुस्लिमसमुदायः अपि तथैव इच्छति स्म । ते अस्मान् नियमितरूपेण अत्र आगत्य पुनः मन्दिरस्य स्थापनां कर्तुं आहूतवन्तः।