Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य सांस्कृतिकपरम्पराया: आध्यात्मिकपरिचयस्य च सुदृढीकरणाय एकः अद्वितीयः ऐतिहासिकः च उपक्रमः कृतः अस्ति। ओडिशाराज्यस्य पुरीनगरस्य विश्वप्रसिद्धश्रीजगन्नाथमन्दिरप्रशासनेन प्रस्तावः कृतः यत् भगवतः जगन्नाथस्य वार्षिकरथयात्रायां प्रयुक्तानां त्रयाणां पवित्ररथानां प्रत्येकं एकस्य चक्रस्य अधुना संसद्भवनपरिसरे स्थापनं भविष्यति। अयं प्रस्तावः लोकसभा अध्यक्षः ओम बिरला इत्यनेन अनुमोदितः अस्ति। एतानि चक्राणि भगवत: जगन्नाथस्य नन्दीघोषरथात्, देव्या: सुभद्रायाः दर्पदलनरथात्, भगवत: बलभद्रस्य तालध्वजरथात् च गृहीताः भविष्यन्ति। अस्य उपक्रमस्य उद्देश्यं भारतस्य सांस्कृतिक-आध्यात्मिक-परम्परां प्रति ओडिशाराज्यस्य योगदानं स्थायि-प्रतीकरूपेण स्थापयितुं वर्तते।

अद्यतनवार्ता

भारतम्

विश्वम्