Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लालबहादुर-राष्ट्रिय-संस्कृत-विद्यापीठस्य सप्तदशतमे दीक्षान्तसमारोहे सभां सम्बोधयन् राष्ट्रपतिः रामनाथकोविंदः अवदत् यत् संस्कृतभाषा सर्वाधिका उपयुक्ता भाषा अस्ति। तेन उक्तं यत् संस्कृतं केवलं अध्यात्म-दर्शन-साहित्यपर्यन्तं सीमितं नास्ति परन्तु तार्किकी बौद्धिकी च भाषा अस्ति। बुद्धिमत्तायाः उपयोगेन सह अल्गोरिधम इति विधिकल्पस्य कृतेऽपि उपयुक्ता भाषा अस्ति। एषा भाषा यन्त्रस्य भाषा अस्ति। यन्त्रम् अर्थात् गणकयन्त्रस्य प्रोग्रामींग इति विधिलेखाय अपि सर्वश्रेष्ठा अस्ति। साहित्ये विज्ञाने चैषा भाषा अतीव उपयुक्ता अस्ति। संस्कृतं नैकानां भाषाणां जननी अस्ति। विज्ञानस्य अपि भाषा अस्ति।

लालबहादुर-राष्ट्रिय-संस्कृत-विद्यापीठस्य सप्तदशतमे दीक्षान्तसमारोहे सभां सम्बोधयन् राष्ट्रपतिः रामनाथकोविंदः अवदत् यत् संस्कृतभाषा सर्वाधिका उपयुक्ता भाषा अस्ति। तेन उक्तं यत् संस्कृतं केवलं अध्यात्म-दर्शन-साहित्यपर्यन्तं सीमितं नास्ति परन्तु तार्किकी बौद्धिकी च भाषा अस्ति। बुद्धिमत्तायाः उपयोगेन सह अल्गोरिधम इति विधिकल्पस्य कृतेऽपि उपयुक्ता भाषा अस्ति। एषा भाषा यन्त्रस्य भाषा अस्ति। यन्त्रम् अर्थात् गणकयन्त्रस्य प्रोग्रामींग इति विधिलेखाय अपि सर्वश्रेष्ठा अस्ति। साहित्ये विज्ञाने चैषा भाषा अतीव उपयुक्ता अस्ति। संस्कृतं नैकानां भाषाणां जननी अस्ति। विज्ञानस्य अपि भाषा अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्