Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्राप्तप्रतिवेदनानुसारं वायव्यभारतस्य समतलक्षेत्रेषु २७ एप्रिलतः २९ एप्रिलपर्यन्तं विद्युत्-गर्जन-सहितं वर्षा भवितुं शक्नोति। जलवायुविभागेन पञ्जाब-हरियाणा-मध्यप्रदेशराज्यानां कृते अपि सचेतना प्रसारिता अस्ति। जलवायुविभागस्य अनुसारम् अद्य एतेषु राज्येषु वर्षा भवितुं शक्नोति। देशस्य अनेकभागेषु प्रचलति तीव्रतापतरङ्गात् आगामिदिनानि यावत् जनाः शान्तिं प्राप्तुं शक्नुवन्ति। पश्चिमहिमालयप्रदेशे वायव्यभारतस्य समतलक्षेत्रेषु च वर्षायाः सम्भावना वर्तते। पूर्वोत्तरभारते अपि वर्षा भवितुम् अर्हति।

अद्यतनवार्ता

भारतम्

विश्वम्