Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मालदीव-भारतयोः मध्ये प्रचलत: द्वन्द्वस्य प्रभावः तत्रत्यस्य पर्यटनस्य उपरि अभवत्। जनवरीतः एप्रिलमासपर्यन्तं मालदीवदेशम् आगच्छतां भारतीयपर्यटकानां संख्या ४० प्रतिशतं न्यूनं जातमस्ति। मालदीवस्य पर्यटनमन्त्रालयेन उक्तं यत् जनवरीतः एप्रिलमासपर्यन्तं भारतात् ४३,९९१ पर्यटकाः आगताः। इदानीं २०२३ तमे वर्षे एषा संख्या ७३,७८५ आसीत्। सोमवासरे मालदीवस्य पर्यटनमन्त्री इब्राहिम फैसलः भारतीयान् भ्रमणार्थं आह्वानं कृतवान्। सः अवदत्- अस्माकं अर्थव्यवस्था पर्यटनस्य उपरि आश्रिता अस्ति। मालदीवदेशः सर्वदा भारतेन सह मित्रतां कर्तुम् इच्छति। अस्माकं सर्वकारः भारतीयानां स्वागताय सर्वदा सज्जः अस्ति। मालदीवदेशं प्रति सर्वाधिकं पर्यटकाः भारतात् आगताः। अधुना एषा संख्या षष्ठस्थानं प्राप्तवती अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्