Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लोकसभानिर्वाचनस्य तृतीयचरणस्य अद्य १० राज्येषु एकस्मिन् केन्द्रशासितक्षेत्रे च ९३ आसनेषु मतदानं सम्पन्नम् अस्ति। निर्वाचनायोगस्य अनुसारं सायं ५ वादनपर्यन्तं मतदानं ६३.७७% अभवत्। पश्चिमबङ्गराज्ये सर्वाधिकं मतदानं, महाराष्ट्रे च न्यूनं जातम्। बिहारे मतदानकाले हृदयघातेन द्वौ जनौ मृतौ। तस्मिन् एव काले पश्चिमबङ्गराज्ये मुर्शिदाबादक्षेत्रे भाजपा-प्रत्याशिना सह टीएमसी-समर्थकाणां संघर्षः अभवत् । अस्मिन् चरणे गृहमन्त्री अमितशाहः, स्वास्थ्यमन्त्री मनसुखमाण्डविया, विमाननमन्त्री ज्योतिरादित्यसिन्धिया च सहितं ७ केन्द्रीयमन्त्रिणां ४ पूर्वमुख्यमन्त्रिणां च प्रतिष्ठा दावपेक्षया वर्तते। अहमदाबादनगरे प्रधानमन्त्री नरेन्द्रमोदी मतदानं कृतवान्। 

तृतीयचरणस्य ९३ आसनानां मतदानस्यानन्तरं आहत्य २८३ आसनेषु मतदानं सम्पन्नम्।

 

अद्यतनवार्ता

भारतम्

विश्वम्