By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
कतारन्यायालयेन अष्टेभ्य: पूर्वभारतीयनौसैनिकेभ्य: दत्त: मृत्युदण्डः। सर्वकारः विधिविकल्पान् अन्वेषयन् अस्ति।
एकं राष्ट्रम्, एकं निर्वाचनम् इति विषये आयोजिता सभा। “२०२४ तमस्य वर्षस्य निर्वाचनेषु एतस्य कार्यान्वयनम् न शक्यम्” - विधि-आयोगः
चक्रवात: 'हामून' तीव्रगत्या वर्धमानः अस्ति, कतिपयराज्येषु प्रचण्डवृष्टेः सम्भावना - IMD
’वाघबकरी’ चायस्य अधिष्ठातु: निधनम्। प्रातःकाले भ्रमणकाले वीथिकुक्कुराणां आक्रमणेन पतितस्य तस्य मस्तिष्करक्तस्राव: जात: आसीत्।
“इजरायलदेशेन ८० वर्षेभ्य: पेलेस्टाइनदेशस्य भूमि: परिगृहीता” - ओवैसी
राष्ट्रपतिद्वारा ८ उच्चन्यायालयानां कृते १७ न्यायाधीशा: नियुक्ता:। १६ न्यायाधीशा: स्थानान्तरिता:।
गगनयानस्य प्रथमपरीक्षणविमानस्य समयः निर्धारितः। २१ अक्टोबर दिनाङ्के प्रातः ७ वादनतः ९ वादनपर्यन्तं, चत्वारि परीक्षणानि, ततः मानवरहितं मानवयुक्तं च अभियानम्।
पाणिनिसंस्कृतविश्वविद्यालयस्य कार्यपरिषद: उपवेशनं सुसम्पन्नम्
विश्वचषक-क्रिकेटस्पर्धायां भारतदेश: पाकिस्तानविरुद्धं अष्टमवारं विजयं प्राप्तवान्। रोहितशर्मण: श्रेयस-अय्यरस्य च अर्धशतकम्
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad