Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रीयमाध्यमिकशिक्षामण्डलेन दशम-द्वादशी-कक्षायाः तिथिपत्रं प्रकाशितम्। १५ फरवरीतः ०२ एप्रिलपर्यन्तं परीक्षाः प्रचलिष्यन्ति। तिथिपत्रस्य निर्माणकाले मण्डलेन क्रमिकविषयाणां मध्ये पर्याप्तान्तरस्य आवश्यकता मनसि स्थापिता अस्ति। JEE इत्यादीनां प्रतियोगिपरीक्षाणां तिथयः अपि मनसि निधाय १२ कक्षायाः परीक्षायाः समयसूची निर्णिता अस्ति।

दशमकक्षाया: मुख्यविषयाणां दिनाङ्कसारिणी 

१९ फरवरी : संस्कृत

२१ फरवरी : हिन्दी

२६ फरवरी : आङ्ग्ल

२ मार्च : विज्ञान

७ मार्च : सामाजिक विज्ञान

११ मार्च : गणित मानक एवं मूलभूत

केन्द्रीयमाध्यमिकशिक्षामण्डलेन दशम-द्वादशी-कक्षायाः तिथिपत्रं प्रकाशितम्। १५ फरवरीतः ०२ एप्रिलपर्यन्तं परीक्षाः प्रचलिष्यन्ति। तिथिपत्रस्य निर्माणकाले मण्डलेन क्रमिकविषयाणां मध्ये पर्याप्तान्तरस्य आवश्यकता मनसि स्थापिता अस्ति। JEE इत्यादीनां प्रतियोगिपरीक्षाणां तिथयः अपि मनसि निधाय १२ कक्षायाः परीक्षायाः समयसूची निर्णिता अस्ति।

दशमकक्षाया: मुख्यविषयाणां दिनाङ्कसारिणी 

१९ फरवरी : संस्कृत

२१ फरवरी : हिन्दी

२६ फरवरी : आङ्ग्ल

२ मार्च : विज्ञान

७ मार्च : सामाजिक विज्ञान

११ मार्च : गणित मानक एवं मूलभूत

अद्यतनवार्ता

भारतम्

विश्वम्