By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
केनेडादेशे हिन्दुमञ्चस्य पन्नूविषये कार्यवाहीम् कर्तुम् निवेदनम्। उक्तञ्च - खालिस्तान-आतङ्कवादिनां प्रवेशे प्रतिबन्धः करणीयः, तस्य भर्त्स्ननाया: बालकानामुपरि नकारात्मकः प्रभावः भवति।
जर्मनीदेशस्य विदेशमन्त्रिणा शी जिनपिंग ’डिक्टेटोर्’ इति उक्तम्। चीनदेशः जर्मनीराजदूतं आहूय अवदत् - एषः उत्तेजयितुं प्रयासः अस्ति।
पाकिस्ताने महार्घता-विरुद्धं व्यापारिणां विरोध:। ७२ घण्टानां अन्त्यवाक्यं सर्वकाराय दत्तम्। कार्यवाहक-प्रधानमन्त्री अवदत् – देयकं ददातु, अन्यः विकल्पः नास्ति
जापानदेश: समुद्रे रेडियोधर्मिजलं मोक्तुं आरब्धवान्। आगामिषु ३० वर्षेषु १३३ कोटिलीटरजलं समुद्रे प्रसरितं भविष्यति; चीन-दक्षिणकोरिया-देशयो: जनाः एतस्मात् भीताः।
रूसदेशस्य लुना-२५ अन्तरिक्षयानं चन्द्रे नष्ट:, यानं विपरितमार्गं गतम् आसीत्, शनिवासरे ०५:२७ वादने सम्पर्कः नष्टः
अफगानिस्तानदेशे सर्वेषु ७० राजनैतिकदलेषु प्रतिबन्धः। “एतत् शरीया-विरुद्धम्, इस्लामधर्मे राजनीतिं कर्तुं निषिद्धम् अस्ति” - तालिबान्
अफगानिस्तानदेशे सर्वेषां ७० राजनैतिकदलानां प्रतिबन्धः। “एतत् शरीया-विरुद्धम्, इस्लामधर्मे राजनीतिं कर्तुं निषिद्धम् अस्ति” - तालिबान्
अमेरिकादेशस्य वनेषु १०० वर्षाणां अत्युग्र: अग्निः : हवाईराज्ये ९३ जनाः मृताः, २ सहस्राणि भवनानि दग्धानि; अद्यापि संकटः न निवर्तितः
फ्रान्सदेशस्य एफिल-गोपुरे स्फोटकस्य वार्ता, आरक्षकै: स्थानं रिक्तं कारितम्।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad