Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्रिणा नरेन्द्रमोदिना समग्रस्य देशस्य परिस्थिति-आकलनस्यानन्तरं लोक्डाउन इत्यस्य मर्यादा तृतीयदिनाङ्कपर्यन्तं वर्धिता । अद्यतनस्य तस्य उद्बोधनस्य मुख्यांशा: सन्ति –

  • कोरोनाविरुद्धं भारतस्य युद्धं दृधतया वर्धमानमस्ति । सर्वेषां तपस्यया त्यागेन च हानिः न्यूना जाता अस्ति । कष्टं सहमानैः भवद्भिः देशः रक्षितः अस्ति ।
  • बाबा साहेब अम्बेडकरस्य जन्मतिथौ “we the people”  वयं सर्वे भारतीयाः इति शक्तिप्रदर्शनमेव तस्मै श्रद्धाञ्जलिः अस्ति । उत्सवदिनेषु अपि जनाः संयमेन व्यवहरन्ति ।
  • अन्यदेशैः सह तुलनायां भारतस्य परिस्थितिः सम्यक्प्रणिहिता अस्ति । सर्वेषां सहयोगेन सम्यक् योजनया च परिस्थितेः उपरि अस्माकं नियन्त्रणमस्ति ।
  • २०.४.२० पर्यन्तं दृढतया कठोरतया च लोक्डाउन पालनं कारणीयं भविष्यति । बुधवासरे सर्वकारपक्षतः मार्गदर्शिका प्रदास्यते ।
  • सप्तपदी अर्थात् सप्त दायित्वानि । सप्तपदी विजयमार्गः अस्ति
  • गृहस्य वयोवृद्धानां विशेषतया ध्यानं दातव्यम् । सामाजिकदूरतायाः लक्षमरेखा न लङ्घनीया ।
  • गृहरचितस्य मुखावरणस्य प्रयोगः कर्तव्यः ।
  • आरोग्यसेतुः इत्यस्य तन्त्रांशस्य प्रयोगः लाभप्रदः भविष्यति ।
  • कर्मचारिणः न निष्कासनीयाः ।।
  • तृतीयदिनाङ्कपर्यन्तं निष्ठया लोक्डाउन् पालनं कुर्याम ।

प्रधानमन्त्रिणा नरेन्द्रमोदिना समग्रस्य देशस्य परिस्थिति-आकलनस्यानन्तरं लोक्डाउन इत्यस्य मर्यादा तृतीयदिनाङ्कपर्यन्तं वर्धिता । अद्यतनस्य तस्य उद्बोधनस्य मुख्यांशा: सन्ति –

  • कोरोनाविरुद्धं भारतस्य युद्धं दृधतया वर्धमानमस्ति । सर्वेषां तपस्यया त्यागेन च हानिः न्यूना जाता अस्ति । कष्टं सहमानैः भवद्भिः देशः रक्षितः अस्ति ।
  • बाबा साहेब अम्बेडकरस्य जन्मतिथौ “we the people”  वयं सर्वे भारतीयाः इति शक्तिप्रदर्शनमेव तस्मै श्रद्धाञ्जलिः अस्ति । उत्सवदिनेषु अपि जनाः संयमेन व्यवहरन्ति ।
  • अन्यदेशैः सह तुलनायां भारतस्य परिस्थितिः सम्यक्प्रणिहिता अस्ति । सर्वेषां सहयोगेन सम्यक् योजनया च परिस्थितेः उपरि अस्माकं नियन्त्रणमस्ति ।
  • २०.४.२० पर्यन्तं दृढतया कठोरतया च लोक्डाउन पालनं कारणीयं भविष्यति । बुधवासरे सर्वकारपक्षतः मार्गदर्शिका प्रदास्यते ।
  • सप्तपदी अर्थात् सप्त दायित्वानि । सप्तपदी विजयमार्गः अस्ति
  • गृहस्य वयोवृद्धानां विशेषतया ध्यानं दातव्यम् । सामाजिकदूरतायाः लक्षमरेखा न लङ्घनीया ।
  • गृहरचितस्य मुखावरणस्य प्रयोगः कर्तव्यः ।
  • आरोग्यसेतुः इत्यस्य तन्त्रांशस्य प्रयोगः लाभप्रदः भविष्यति ।
  • कर्मचारिणः न निष्कासनीयाः ।।
  • तृतीयदिनाङ्कपर्यन्तं निष्ठया लोक्डाउन् पालनं कुर्याम ।

अद्यतनवार्ता

भारतम्

विश्वम्