Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिल्लीनगरस्य अरुणजेट्ली-क्रीडाङ्गणे एकदिवसीयविश्वचषकक्रीडायां दक्षिणाफ्रिकादेशेन सर्वाधिकं धावनाङ्का: प्राप्ता:। दलेन श्रीलङ्कादेशाय विजयाय ४२९ धावनाङ्कानां लक्ष्यं दत्तम् अस्ति। प्रथमक्रमे वल्लने ५० पर्यासेषु ४२८ धावनाङ्का: प्राप्ता:। दक्षिण-आफ्रिकादेशस्य कृते एडेन् मार्करम प्रतियोगितायाः इतिहासे द्रुततमं शतकं कृतवान्। सः ४९ कन्दुकेषु स्वस्य शतकं सम्पन्नवान्। तदतिरिक्तं रासी वान डर डसन (१०८ रन) क्विंटन डी कॉक  (१०० रन) च शतकं कृतवन्तौ। प्रतियोगितायां प्रथमवारं कश्चन दलः स्वक्रमे त्रीणि शतकानि कृतवान्।

अद्यतनवार्ता

भारतम्

विश्वम्