Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अधुना दिल्ली-मुख्यमन्त्री अरविन्द केजरीवालस्य भवनस्य नवीनीकरणस्य प्रकरणस्य अन्वेषणं सीबीआई करिष्यति। अन्वेषणसंस्थया बुधवासरे प्रकरणं पञ्जीकृतम् अस्ति। मे १२ दिनाङ्के सतर्कताविभागेन उपराज्यपाल विनय सक्सेना इत्यस्मै तस्य भवनस्य नवीनीकरणस्य, तस्य परिसरे निर्मितस्य कार्यालयस्य च नवीनीकरणस्य विषये प्रतिवेदनं प्रदत्तम् आसीत्। भवने ५२.७१ कोटिरूप्यकाणि व्ययितानि इति सः अवदत् आसीत्। तदनन्तरं जूनमासस्य १८ दिनाङ्के सतर्कताविभागेन ७ पीडब्ल्यूडी-अधिकारिभ्यः कारणं दर्शयितुं सूचना दत्ता आसीत्, यस्मिन् तेषां १५ दिवसेषु उत्तरं दातव्यम् आसीत्। अस्मिन् विषये आम आदमी पार्टी कथयति यत् भा.ज.प अस्माकं दलस्य नाशार्थं बहु प्रयतते।

अद्यतनवार्ता

भारतम्

विश्वम्