Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

झारखण्डस्य श्रीसम्मेदशिखरं तीर्थस्थलं तत्रैव स्थास्यति। केन्द्रसर्वकारेण स्वाधिकारप्रयोगेण अधिसूचना दत्ता। मध्यप्रदेशस्य सूक्ष्मलघुमध्यमउद्यममन्त्री ओपी सकलेचा उक्तवान् यत् मुख्यमन्त्री शिवराजसिंहः अस्मिन् विषये प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह पूर्वमेव वार्तालापं कृतवान् अस्ति। सः अवदत् यत् प्रधानमन्त्री मोदी-केन्द्रीयगृहमन्त्री अमितशाहयोः निर्देशानुसारम् अधुना श्री सम्मेदशिखरः तीर्थरूपेण एव तिष्ठति, अस्मिन् स्थाने परिवर्तनं न भविष्यति। सः अवदत् यत् अस्मिन् तीर्थे निर्माणकार्यं न भविष्यति तथा च स्थानस्य पवित्रतां निर्वाहयितुम् अत्र विश्रामगृहाणां, आरोहणस्य, मांसाहारस्य इत्यादीनां प्रतिबन्धः भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्