Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भा.ज.प. “विजन आफ विकसित भारत, २०४७ तमस्य वर्षस्य भारतम्” इत्यस्य महत्त्वपूर्णं बौद्धिकसम्मेलनं राजधान्यां रायपुरे मईमासे २ दिनाङ्के आयोजयिष्यति। कार्यक्रमसमन्वयका: सीए-अमित-चिमनानी, डॉ.विमल-चोपड़ा, अधिवक्ता जेपीचंद्रवंशी व अमितमैशरी सन्ति। कार्यक्रमस्य मुख्यातिथि: भारतीयजनतादलस्य राष्ट्रिय: महासचिव: श्रीविनोदतावडे अस्ति, अध्यक्ष: च उपमुख्यमंत्री श्री अरुणसाओ स्त:। १५ तः अधिकक्षेत्रेभ्यः अर्थशास्त्रज्ञाः, कलाकाराः, प्राध्यापकाः, शिक्षकाः, पूर्वाधिकारिणः, सेनाकर्मचारिणः, सामाजिकसंस्थानां प्रमुखाः, अभियन्तार:, व्यावसायिकाः च उपस्थिताः भविष्यन्ति। भारतं अधुना तीव्रगत्या परिवर्तनं कुर्वदस्ति, यूनां कृते नूतनक्षेत्रेषु अवसराः उद्घाटिताः सन्ति, भारतं अभिलेखस्तरं आधारभूतसंरचनायाः कृते व्ययम् करोति, भारते निर्माणकार्यं वर्धमानम् अस्ति प्रौद्योगिक्याः उपयोगः वर्धमानः अस्ति, एतादृश्यां परिस्थितौ आगामिषु २५ वर्षेषु नैकेषु क्षेत्रेषु के अवसराः भविष्यन्ति, एतेषां विषयेषु विस्तरेण चर्चां कृत्वा, वयं राष्ट्रस्य विकासं कर्तुं शक्नुमः, राज्यस्य विकासं कर्तुं शक्नुमः तथा च अस्माकं जीवने ये अवसराः आगमिष्यन्ति तेषां लाभः प्राप्तुं शक्यते।

अद्यतनवार्ता

भारतम्

विश्वम्