Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारते कोरोनासन्देहे गुरुवासरे प्रधानमन्त्री नरेन्द्रमोदी समीक्षासभां कृतवान्। गृहस्वास्थ्यमन्त्रालयस्य मन्त्रिपदाधिकारिभिः सह नीति-आयोगस्य मुख्याधिकारी भागं गृहीतवान्।  तदनन्तरं प्रधानमन्त्रिणा जनानां कृते मुखावरणं धारयितुं आह्वानं कृतम्। एतेन सह कोरोना-रोगस्य स्थितिं निकटतया निरीक्षितुं, वृद्धानां टीकाकरणं प्रति ध्यानं दातुं निर्देशितम्।

पीएम मोदी विमानस्थानके बहिः आगच्छन्तानाम् यात्रिकाणां दृढनिरीक्षणस्य विषये, जीनोम-अनुक्रमणस्य परीक्षणस्य च विषये ध्यानस्य विषये च चर्चां कृतवान् । सूत्रानुसारं सर्वकारः मुखावरणधारणम् अनिवार्यं कर्तुं शक्नोति। अस्य कृते मार्गदर्शिकाः शीघ्रमेव निर्गताः भविष्यन्ति।

अत्र गुजरातस्य भावनगरनगरस्य एकस्य व्यापारिणः चीनदेशात् प्रत्यागतस्य कोरोना प्रतिवेदनं सकारात्मकं प्राप्तम्। तदनन्तरं स्वास्थ्यविभागं सचेष्टितम् अस्ति। व्यापारिणः द्रुतपरीक्षायाः अनन्तरं प्रतिवेदनं सकारात्मकं प्राप्तम्। अधुना जीनोम-अनुक्रमणार्थं प्रतिरूपं गान्धीनगरं प्रेषितम् अस्ति । युवानां सम्पर्के ये जनाः आगताः तेषां परिचयं कृत्वा तेषां परीक्षणमपि क्रियते।

अद्यतनवार्ता

भारतम्

विश्वम्