Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मोका चक्रवातः बाङ्गलादेशस्य तटं प्राप्त: अस्ति। अस्य कारणात् म्यान्मारदेशस्य अनेकेषु क्षेत्रेषु अपि प्रचण्डवृष्टिः भवति । बीबीसी-संस्थायाः अनुसारम् अत्र १९५ कि.मी.-वेगेन वायुः प्रवहति । तस्मिन् एव काले अयं वेगः २५० कि.मी./घण्टापर्यन्तं गन्तुं शक्नोति । बाङ्गलादेशस्य वातावरणविभागेन उक्तं यत् – मोका इति चक्रवातः विगतदशकद्वये देशे आगतेषु चक्रवातेषु सर्वाधिक: शक्तिशाली झञ्झावातः भवितुम् अर्हति।

अस्य कारणात् देशस्य प्रवालद्वीपः सेण्ट् मार्टिन् इत्यस्य निमज्जनस्य संकटः अस्ति । अधुना विमानस्थानकानि निरुद्धानि सन्ति, मत्स्यजीविभिः समुद्रे उद्यमं न कर्तुं कथितम् अस्ति । 

विश्वमापविज्ञानसङ्गठनस्य अनुसारं यदि चक्रवातस्य कारणेन जलप्लावनं वा भूस्खलनं वा भवति तर्हि बाङ्गला-म्यांमार-सीमायां स्थितं रोहिङ्ग्या-शरणार्थीशिबिरं नष्टं भवितुं शक्नोति। अस्मिन् शरणार्थीशिबिरे प्रायः ८ लक्षं ८० सहस्राणि रोहिङ्ग्या निवसन्ति । ५ लक्षं जनाः सुरक्षितस्थानेषु स्थानान्तरिताः सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्