Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिल्ली-नगरस्य उपराज्यपालस्य, दिल्ली-नगरस्य आम-आदमी-पार्टी-सर्वकारस्य च मध्ये अन्यः विवादः आरब्धः अस्ति । आमआदमीपक्षेण राजनैतिकविज्ञापनेषु व्ययितानि ९७ कोटिरूप्यकाणि पुनः ग्रहीतुं उपराज्यपालः वी.के.सक्सेना दिल्लीनगरस्य मुख्यसचिवं प्रति पत्रं लिखितवान्। एतानि विज्ञापनानि २०१६ तमे वर्षे दत्तानि इति सूचनाः सन्ति ।
आम-आदमीदलेन दिल्लीनगरपालिकानिर्वाचने भाजपाशासनं समाप्तं कृत्वा स्वहस्ते सत्ता स्वीकृता। एतदनन्तरं प्रथमवारम् उपराज्यपालेन आपसर्वकारस्य विरुद्धं एकस्मिन् विषये अन्वेषणं कर्तुं आदेशः दत्तः। इदानीं भाजपा उपराज्यपालस्य एतस्य पदस्य स्वागतं कुर्वन् अस्ति। आम-आदमी पार्टीतः ४०० कोटिरूप्यकाणि व्ययीकृतानि इति भाजपादलेन उक्तम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्