Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कश्मीरस्य श्रीनगरे अद्यारभ्य जी-२० पर्यटनकार्यसमूहस्य सभा आरब्धा अस्ति। चीन, सऊदी अरब, तुर्की, इन्डोनेशिया, मिस्र इत्यादयः ५ देशाः समागमे न आगच्छन्ति। शिखरसम्मेलनार्थं श्रीनगरं प्राप्तानां अन्येषां वैदेशिकप्रतिनिधीनां स्वागतं विमानस्थानके पारम्परिकवेषधारिभिः काश्मीरबालिकाभिः कृतम् ।

इतरथा सभाम् आगतवान् अभिनेता रामचरण अवदत् – कश्मीरे आकर्षणम् अस्ति। १९८६ तमवर्षात् अहं बहुवारं अत्र आगतः। मम पिता गुलमार्गं सोनामार्गं च चलच्चित्रकार्याय आगच्छति स्म । अहं स्वयमेव २०१६ तमे वर्षे चलचित्राय अत्र आगतः। तदनन्तरं सः स्वस्य आरआरआर-चलच्चित्रस्य प्रसिद्धस्य 'नाटु-नाटु' इति गीते प्रतिनिधिभिः सह नृत्यं कृतवान् ।

भारतेन उक्तम्- पर्यटनकार्यसमूहः पश्यति यत् पृथिव्यां स्वर्गः कथं वर्तते

पूर्वं जी-२० मुख्यसमन्वयकः हर्षवर्धनश्रृङ्गला अवदत् – अस्मिन् सत्रे उपस्थितै: प्रतिनिधिः अत्र आगत्य पृथिव्यां स्वर्गः कीदृशः इति द्रष्टुं शक्यते। पर्यटनकार्यसमूहस्य एषा सभा मे २२ तः २४ पर्यन्तं भविष्यति। प्रतिवेदनस्य अनुसारं कश्मीरस्य युवानः विश्वसिन्ति यत् एतेन समागमेन काश्मीरे विदेशीयपर्यटकानाम् संख्या तीव्रगत्या वर्धिष्यते इति।

समाचारसंस्थायाः प्रतिवेदनानुसारं पाकिस्तानदेशः अस्मिन् समागमे बाधां जनयितुं अनेकानि षडयन्त्राणि रचयति। स्थानीयप्रशासनस्य विश्वासः अस्ति यत् अस्य समागमस्य माध्यमेन स्थानीया अर्थव्यवस्था संजीवनीं प्राप्स्यति। जम्मू-कश्मीरस्य हस्तवेम-उद्योगः, पश्मिना-प्रावार:, ड्रायफ्रुट्-व्यापारः च नूतनम् आयामं प्राप्स्यति। पर्यटनक्षेत्रे अपि एतेन महान् लाभ: भविष्यति। एतदेव कारणं यत् केन्द्रसर्वकारः स्थानीयप्रशासनं च अस्याः सभायाः सफलतायै दिवारात्रौ अविरतं परिश्रमं कृतवन्तः। अत्र आगच्छन्तः अतिथयः अपि द्रक्ष्यन्ति यत् उपत्यकायां शान्तिः पुनः स्थापिता अस्ति, अधुना विश्वस्य प्रत्येकभागात् आगच्छन्तां पर्यटकानां कृते एतत् सर्वथा सुरक्षितम् अस्ति।

कश्मीरस्य श्रीनगरे अद्यारभ्य जी-२० पर्यटनकार्यसमूहस्य सभा आरब्धा अस्ति। चीन, सऊदी अरब, तुर्की, इन्डोनेशिया, मिस्र इत्यादयः ५ देशाः समागमे न आगच्छन्ति। शिखरसम्मेलनार्थं श्रीनगरं प्राप्तानां अन्येषां वैदेशिकप्रतिनिधीनां स्वागतं विमानस्थानके पारम्परिकवेषधारिभिः काश्मीरबालिकाभिः कृतम् ।

इतरथा सभाम् आगतवान् अभिनेता रामचरण अवदत् – कश्मीरे आकर्षणम् अस्ति। १९८६ तमवर्षात् अहं बहुवारं अत्र आगतः। मम पिता गुलमार्गं सोनामार्गं च चलच्चित्रकार्याय आगच्छति स्म । अहं स्वयमेव २०१६ तमे वर्षे चलचित्राय अत्र आगतः। तदनन्तरं सः स्वस्य आरआरआर-चलच्चित्रस्य प्रसिद्धस्य 'नाटु-नाटु' इति गीते प्रतिनिधिभिः सह नृत्यं कृतवान् ।

भारतेन उक्तम्- पर्यटनकार्यसमूहः पश्यति यत् पृथिव्यां स्वर्गः कथं वर्तते

पूर्वं जी-२० मुख्यसमन्वयकः हर्षवर्धनश्रृङ्गला अवदत् – अस्मिन् सत्रे उपस्थितै: प्रतिनिधिः अत्र आगत्य पृथिव्यां स्वर्गः कीदृशः इति द्रष्टुं शक्यते। पर्यटनकार्यसमूहस्य एषा सभा मे २२ तः २४ पर्यन्तं भविष्यति। प्रतिवेदनस्य अनुसारं कश्मीरस्य युवानः विश्वसिन्ति यत् एतेन समागमेन काश्मीरे विदेशीयपर्यटकानाम् संख्या तीव्रगत्या वर्धिष्यते इति।

समाचारसंस्थायाः प्रतिवेदनानुसारं पाकिस्तानदेशः अस्मिन् समागमे बाधां जनयितुं अनेकानि षडयन्त्राणि रचयति। स्थानीयप्रशासनस्य विश्वासः अस्ति यत् अस्य समागमस्य माध्यमेन स्थानीया अर्थव्यवस्था संजीवनीं प्राप्स्यति। जम्मू-कश्मीरस्य हस्तवेम-उद्योगः, पश्मिना-प्रावार:, ड्रायफ्रुट्-व्यापारः च नूतनम् आयामं प्राप्स्यति। पर्यटनक्षेत्रे अपि एतेन महान् लाभ: भविष्यति। एतदेव कारणं यत् केन्द्रसर्वकारः स्थानीयप्रशासनं च अस्याः सभायाः सफलतायै दिवारात्रौ अविरतं परिश्रमं कृतवन्तः। अत्र आगच्छन्तः अतिथयः अपि द्रक्ष्यन्ति यत् उपत्यकायां शान्तिः पुनः स्थापिता अस्ति, अधुना विश्वस्य प्रत्येकभागात् आगच्छन्तां पर्यटकानां कृते एतत् सर्वथा सुरक्षितम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्