Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रसर्वकारेण मंगलवासरे अनिलचुल्ले: (१४.२ किलोग्रामस्य) मूल्येषु २०० रुप्यकाणां न्यूनता कृता अस्ति। अनेन सह अधुना मूल्यं ११०३ रुप्यकात् दिल्लीनगरे ९०३ रुप्यकाणि, भोपाले ९०८ रुप्यकाणि, जयपुरे ९०६ रुप्यकाणि यावत् न्यूनीकृतम् अस्ति। नूतनं मूल्यं ३० अगस्ततः अर्थात् रक्षाबन्धनदिनात् आरभ्य प्रवर्तते।

केन्द्रीयमन्त्री अनुराग ठाकुरः उक्तवान् यत् प्रधानमन्त्री मोदी ओनम-रक्षाबन्धन-पर्वणि मूल्यानि न्यूनीकृत्य भगिनीभ्यः महत् उपहारं दत्तवान्। देशस्य ३३ कोटि उपभोक्तृभ्यः तस्य लाभः भविष्यति। एतेन निर्णयेन २०२३-२४ वित्तवर्षे सर्वकारे ७६८० कोटिरूप्यकाणां भारः स्थास्यति। केन्द्रीयमन्त्री अपि उक्तवान् यत् सर्वकारः ७५ लक्षं नवीनं उज्ज्वलासंयोजनं वितरिष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्