Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राजस्थानस्य पूर्वमुख्यमन्त्री अशोकगहलोतः पराजयसमीक्षायां भागं ग्रहीतुं देहलीप्रवासे अस्ति। विमानस्थानके सञ्चारमाध्यमै: सह वार्तालापं कुर्वन् सः भारतीयजनतादलं लक्ष्यीकृत्य अवदत् यत् सङ्घर्षं सर्जयित्वा मतानां ध्रुवीकरणं कृतं येन भारतीयजनतादलेन विजय: प्राप्त: अस्ति। ७ दिवसान् यावत् भवन्तः मुख्यमन्त्रिणः मुखं निर्धारयितुं न शक्नुवन्ति तथा च भवन्तः दलस्य अनुशासनस्य विषये वदन्ति !!  सुखदेवसिंहगोगामेडीहत्याप्रकरणे गहलोट् इत्यनेन उक्तं यत् सुखदेवसिंहगोगामेडीहत्याप्रकरणे एनआइए-संस्थायाः अन्वेषणस्य विषये तस्य कोऽपि आपत्तिः नास्ति इति लेखे मया हस्ताक्षरं कृतं, यद्यपि एतत् कार्यं नूतनेन प्रधानमन्त्रिणा कर्तव्यमासीत्। सप्ताहस्य अनन्तरम् अपि भारतीयजनतादल: मुख्यमन्त्रिणः चयनं कर्तुं न शक्नोति। 

अद्यतनवार्ता

भारतम्

विश्वम्