Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयान्तरिक्षानुसन्धानसङ्घटनेन सोमवासरे श्रीहरिकोटास्थितस्य सतीशधवन-अन्तरिक्षकेन्द्रात् नेविगेशन-उपग्रहः एनवीएस-०१ इति सफलतया प्रक्षेपितम्। एतेन अस्माकं NavIC नेविगेशन सिस्टम् इति मार्गणसंविधा अधिका सुदृढा भविष्यति। NavIC उपग्रहाणां साहाय्येन अस्माकं सैनिकाः शत्रुणां स्थानानां विषये समीचीनाः सूचनाः प्राप्स्यन्ति। एतेषां अतिरिक्तं नौकायानसेवा अपि सुदृढा भविष्यति।

इसरो-प्रमुखः डॉ. एस.सोमनाथः अवदत् यत् भारते ७ नेविक् उपग्रहाः सन्ति। एतेषु केवलं ४ एव कार्यं कुर्वन्ति। ३ दुर्गताः। यदि वयं तान् अपि परिवर्तयामः तर्हि तावत् एते ४ अपि व्यर्थाः भविष्यन्ति। अत एव वयं पञ्च Next Generation Navik Satellites NVS इति विमोचनस्य सज्जतां कृतवन्तः। एनवीएस-०१ तेषु अन्यतमम् अस्ति ।

Zomato, Swiggy इत्यादीनां खाद्यवितरणसेवायै, Ola-Uber इत्यादीनां सेवानां च मार्गदर्शनाय GPS इत्यस्य उपयोगः भवति । NavIC इत्यनेन एतेषां समवायानां कृते नेविगेशनसदस्यताव्ययस्य न्यूनीकरणं भविष्यति अपि च  विशुद्धतां वर्धयितुं शक्ष्यामः।

NavIC अमेरिकी GPS इत्यस्य उपरि निर्भरतां न्यूनीकरिष्यति, अन्तर्राष्ट्रीयसीमासुरक्षायां च सहायता भविष्यति। चक्रवातस्य समये मत्स्यजीविन:, पुलिस, सैन्यं, वायु/जलपरिवहनं च उत्तमां नौकायानसुरक्षां प्राप्स्यन्ति।

NavIC प्रौद्योगिकी यात्रा-पर्यटन-उद्योगे सहायकं भवितुम् अर्हति । एतेन भ्रमणं अधिकं सूचनाप्रदं, अन्तरक्रियाशीलं च कृत्वा अतिथि-अनुभवं अधिकं सुदृढं कर्तुं शक्यते। सामान्यजनाः स्थानस्य कृते अपि उपयोगं कर्तुं शक्नुवन्ति ।

१९९९ तमे वर्षे कारगिलयुद्धकाले भारतसर्वकारेण अतिक्रमणकारिणां पाकिस्तानसैनिकानां स्थितिं ज्ञातुं अमेरिकादेशात् साहाय्यं याचितम् आसीत्। तदा अमेरिकादेशेन जीपीएससमर्थनं दातुं न स्वीकृतम्। ततः परं भारतं स्वकीयं मार्गदर्शन-उपग्रह-प्रणालीं निर्मातुं प्रवृत्तम् आसीत् ।

अद्यतनवार्ता

भारतम्

विश्वम्