Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आयकरविभागेन कोङ्ग्रेसपक्षतः १३५ कोटिरूप्यकाणि गृहीतानि। समाचारानुसारं निर्वाचनप्रक्रियायां रोकधनस्य उपयोगकारणात् आयकरः संगृहीतः । रोकधनस्य उपयोगेन २०१८-१९ तमे वर्षे कोङ्ग्रेस-पक्षे आयकरमुक्तिः निरस्ता जाता। कोङ्ग्रेसतः रु. १३५ कोटि करसंग्रहणं आयकरनियस्य प्रावधानानुसारम् अस्ति। २०१९ तमस्य वर्षस्य एप्रिलमासे आयकरविभागेन अन्वेषणकार्यक्रमे आक्षेपार्हसामग्रीणां आधारेण निर्वाचनप्रक्रियायां रोकधनस्य उपयोगः प्रकाशितः।

अद्यतनवार्ता

भारतम्

विश्वम्