Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य जूनमासस्य २१तमे दिनाङ्के समग्रे देशे विश्वे च सोत्साहिन: जना: नवमं अन्ताराष्ट्रियदिवसं मन्यमाना: सन्ति। नेतार:, सामाजिका:, विद्यालय-महाविद्यालयछात्रा: आदय: योगाभ्यासं कृत्वा परस्परं प्रेरयन्त: सन्ति। 

अमेरिकादेशस्य राजकीयप्रवासे गतेन प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् योग: अधुना वैश्विकान्दोलनं जातमस्ति। प्रधानमन्त्री भारतीयसमयानुसारं सायं ५:३० वादने अहं संयुक्तराष्ट्रसङ्घस्य मुख्यालये विशाले योगकार्यक्रमे भागं ग्रहीष्यति। भारतस्य आह्वानेन विश्वस्य १८० तः अधिकानां देशानाम् समागमः ऐतिहासिकः अभूतपूर्वं च अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्