Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इसरो इत्यनेन शनिवासरे जलवायुविज्ञानस्य उपग्रहः INSAT-3DS इति उपग्रहः प्रक्षेपितः। श्रीहरिकोटानगरस्य सतीशधवन-अन्तरिक्षकेन्द्रात् एषः उपग्रहः प्रक्षेपितः। INSAT-3DS इति तृतीयवंशस्य जलवायुविज्ञान-उपग्रहस्य अभियाने भूस्थैतिककक्षायां स्थापितं भविष्यति। अयं उपग्रहः वातावरणे भविष्यमाणानां परिवर्तनानां पूर्वसूचनार्थं, आपदासूचनार्थं च निर्मितः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्