Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इसरो इत्यस्य लघुउपग्रहप्रक्षेपणवाहनं (SSLV) आगामिमासे द्वितीयम् उड्डयनं कर्तुं शक्नोति। बुधवासरे वरिष्ठाधिकारिणः अस्य विषये सूचनां दत्तवन्तः। तस्मिन् एव काले इसरो-अध्यक्षः एस सोमनाथः १०८ तमे भारतीयविज्ञानकाङ्ग्रेस-समारोहे सञ्चारमाध्यमेभ्यः अवदत् यत् सटीक-तिथिं वक्तुं न शक्यते, परन्तु आगामिमासे वयं परीक्षण-उड्डयनस्य योजना अस्ति।

एसएसएलवी इत्यस्य उद्देश्यं समतलकक्षायां ५०० किलोग्रामपर्यन्तं उपग्रहान् प्रक्षेपयितुं आसीत् । गतवर्षस्य अगस्तमासस्य ७ दिनाङ्के प्रथमविकासविमानयानं विफलं जातम् आसीत् । प्रक्षेपकेण सह प्रेषितौ उपग्रहौ पृथिवीनिरीक्षण-उपग्रहः (EOS)-२, आजादिसैट् च सम्यक् कक्षायां स्थापयितुं न शक्तौ, विफलौ च ।
इसरो अध्यक्षः एस सोमनाथः अवदत् यत् भारतं चन्द्रं प्रति लैण्डरोवरं प्रति प्रेषणेन सह अस्मिन् वर्षे मंगलग्रहं शुक्रं च प्रति वैज्ञानिकमिशन प्रेषयितुं योजनां कुर्वन् अस्ति। सः अवदत् यत् चन्द्रयान-३ अन्तरिक्षयानं कक्षा, लैण्डर, रोवर इत्यादिभिः सह प्रायः सज्जम् अस्ति । परन्तु वयं जूनमासे एव अस्य कार्यक्रमस्य आरम्भार्थं योग्यसमयं प्रतीक्षामहे। अस्मिन् समये वयं सफलाः भवितुम् यथाशक्ति प्रयत्नशीलाः भविष्यामः।

अद्यतनवार्ता

भारतम्

विश्वम्