Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जैन-दिगम्बर-श्वेताम्बरसमाजस्य पवित्रस्थानं भगवान्-पारसनाथपर्वतं झारखण्डसर्वकारेण पर्यटनस्थलं घोषितम् अस्ति। एतेन कारणेन तत्र विश्रामगृहाणि उद्घाटितानि भविष्यन्ति। एतेन जैनसमाजः क्रुद्धः अस्ति, विरोधं कर्तुं मार्गे आगतः अस्ति। जैनसमाजस्य ऋषिभिः उक्तं यत् अस्माकं यत्किमपि आग्रहं भवति, तत् शान्तिपूर्वकं भवतु। एतत् न विस्मर्तव्यं यत् जैनसमुदायः देशस्य एकप्रतिशतमात्रं वर्तते, परन्तु देशस्य आयकरस्य २४ प्रतिशतं ददाति ।

गुजरातस्य भावनगरमण्डलस्य अन्तर्गतं पालिताना इति स्थाने शत्रुञ्जयपर्वते केनापि दुष्प्रकृतिजनेन फलकानि, लोहस्तम्भाः च क्षतिग्रस्ताः कृताः इति कथ्यते। अत्र अनधिकृतभवनानां विरुद्धमपि जैनसमाजस्य विरोधः अस्ति। 
महाराष्ट्रराजधानी मुम्बईनगरे झारखण्डसर्वकारस्य 'श्री सम्मेदशिखर्जी' इति पर्यटनस्थलरूपेण घोषयितुं गुजरातस्य पलितानास्थस्य मन्दिरफलकस्तम्भानां ध्वंसस्य च विरुद्धं जैनसमुदायस्य सदस्यैः विशालविरोधः कृतः। 

अद्यतनवार्ता

भारतम्

विश्वम्