Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य विदेशमन्त्री एस. जयशङ्करः अमेरिकास्थितस्य अर्बुदाधिपतेः जार्ज सोरोस् इत्यस्य विषये उक्तवान् यत् सः वृद्धः, धनी, हठी, भयावहः  च अस्ति। सोरोस् इत्यनेन अद्यैव पीएम नरेन्द्रमोदीविषये आपत्तिजनकं टिप्पणं कृतम् आसीत्। सः लोकतान्त्रिकदेशस्य नेता अस्ति परन्तु सः स्वयं लोकतान्त्रिकः नास्ति । सः मुसलमानानां विरुद्धं हिंसां कृत्वा बृहत् नेता अभवत्।

आस्ट्रेलिया-देशस्य यात्रायां सोरोस्-महोदयस्य वक्तव्यस्य प्रतिक्रियाम् यच्छता जयशङ्करेणोक्तं यत् तादृशाः जनाः मन्यन्ते यत् यदि तेषां प्रिया व्यक्तिः निर्वाचने विजयं प्राप्नोति तर्हि निर्वाचनं उत्तमम् आसीत्, परन्तु यदि परिणामः अन्यत् किमपि भवति तर्हि ते देशस्य लोकतन्त्रे दोषान् अन्वेष्टुं आरभन्ते। ते इच्छन्ति यत् जगत् तेषां अनुसारं व्यवहरेत्।

अद्यतनवार्ता

भारतम्

विश्वम्