Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जोशिमथः केवलं १२ दिवसेषु ५.४ से.मी.पर्यन्तम् अधोगतम्। इसरो इत्यनेन उपग्रहचित्रद्वारा एतत् प्रकटीकरणं कृतम् अस्ति । २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य २७ दिनाङ्कतः २०२३ तमस्य वर्षस्य जनवरी-मासस्य ८ दिनाङ्कपर्यन्तं ५.४ से.मी. अस्मात् पूर्वमपि २०२२ तमस्य वर्षस्य एप्रिल-मासतः २०२२ तमस्य वर्षस्य नवम्बर-मासपर्यन्तं जोशिमठः ९ से.मी. अधोगतमस्ति।

इसरो इत्यस्य संगठनराष्ट्रीयदूरसंवेदनकेन्द्रम् अर्थात् एनएसआरसी इत्यनेन उक्तं यत् दिसम्बरमासस्य अन्तिमसप्ताहात् जनवरीमासस्य प्रथमसप्ताहपर्यन्तं जोशिमठस्य तीव्रगत्या अवगाहनम् आरब्धम्।

उपग्रहचित्रेषु दृश्यते यत् सेनाहेलीपैड्, नरसिंहमन्दिरं, जोशिमठस्य मध्यनगरं मुख्यक्षेत्राणि सन्ति। जोशिमथ-औली-मार्गस्य समीपे २१८० मीटर् ऊर्ध्वतायां अधिकतमं भूषणं दृश्यते । अलकनन्दनद्याः उपरि एव स्थितस्य जोशिमठस्य अधोभागः अपि अवगहने अस्ति । यद्यपि एतत् इस्रो-संस्थायाः प्राथमिकं प्रतिवेदनम् अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्