Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कर्नाटकस्य विधानसभानिर्वाचनस्य परिणामस्य एकदिनानन्तरं कर्णाटकस्य डीजीपी प्रवीणसूदः सीबीआई इत्यस्य नूतननिदेशकरूपेण नियुक्तः। केन्द्रसर्वकारेण रविवासरे तस्य नियुक्तेः आदेशः दत्त:। १९८६ तमस्य वर्षस्य गणस्य आईपीएस-अधिकारी सूदः वर्षद्वयं यावत् एतत् पदं धारयिष्यति । सः २०२४ तमस्य वर्षस्य मे-मासे निवृत्तः भविष्यति, परन्तु एतया नियुक्त्या तस्य कार्यकालः २०२५ तमस्य वर्षस्य मे-मासपर्यन्तं विस्तारितः अस्ति । वर्तमानस्य सीबीआई निदेशकस्य सुबोधकुमारजयसवालस्य कार्यकालः मे २५ दिनाङ्के समाप्तः भवति। कर्नाटकविधानसभानिर्वाचनात् पूर्वं मार्चमासस्य १४ दिनाङ्के काङ्ग्रेसप्रदेशस्य अध्यक्षः डी.के. शिवकुमारः उक्तवान् आसीत् यत् अस्माकं डीजीपी अस्य पदस्य कृते योग्यः नास्ति। सः वर्षत्रयं यावत् डीजीपी अस्ति, परन्तु भाजपा कार्यकर्ता इव कार्यं करोति। तस्य विरुद्धं FIR भवितुमर्हति।

अद्यतनवार्ता

भारतम्

विश्वम्