Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अकालतख्त इति सिक्खानां ४०० वर्षेभ्यः कार्यं कुर्वती पुरातनी शीर्षसंस्था अस्ति। एतस्या: संस्थायाः प्रभावः तथा अस्ति यत् पूर्वराष्ट्रपतिना अपि क्षमायाचना कर्तव्या आसीत्।

'अस्मिन् देशे लक्षशः जनाः सन्ति ये हिन्दुराष्ट्रस्य चर्चां कुर्वन्ति।' हिन्दुराष्ट्रस्य आग्रहं कुरुतां सर्वेषां विरुद्धं न्यायिकं प्रकरणं पञ्जीकृतं भवेत्। एनएसए-अन्तर्गतं तेषां विरुद्धं अपि कार्यवाही कर्तव्या।  पञ्जाबस्य ये सर्वे युवानः आरक्षकैः गृहीताः तेषां २४ घण्टासु एव मोचनीयाः। यदि एतत् न भवति तर्हि अग्रे कार्ययोजना निर्मिता भविष्यति। सिक्खानां बृहत्तमायाः धार्मिकसंस्थायाः अकालतख्तस्य गणमुख्येन ज्ञानिना हरप्रीतसिंहेन सोमवासरे मार्चमासस्य २७ दिनाङ्के एतत् कथितम्। 

अद्यतनवार्ता

भारतम्

विश्वम्