Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पंजाब-पुलिस-आईजी सुखचैनसिंहगिलेनोक्तं यत् अमृतपालस्य भुषुण्डिधारिणः संरक्षकस्य दूरभाषस्य परीक्षणम् अभवत्।  तस्मिन् प्रमाणं प्राप्तम् यत् एते जनाः जल्लूपुरखेडासमीपे प्रशिक्षणकेन्द्रं संस्थाप्य शस्त्रप्रयोगस्य अभ्यासं कुर्वन्ति स्म। 

अन्वेषणकाले पुलिस-गुप्तचर-संस्थया ज्ञातं यत् अमृतपालस्य वित्तपोषणं १५८ वैदेशिकलेखाभ्यः भवति स्म। एतेषु २८ लेखाभ्यः ५ कोटितः अधिकः राशिः प्रेषितः। 

अस्मिन् प्रकरणे एतावता २०७ जनाः गृहीताः सन्ति। एतेषु ३० अभियुक्ताः भयङ्करापराधिनः सन्ति। शेषेषु १७७ जनानां विरुद्धं कार्यवाही चलति। तेषां सत्यापनानन्तरं ते मुक्ताः भविष्यन्ति। अमृतपालः श्मश्रु वेषं च परिवर्त्य अटन् अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्