Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुरुवासरे कर्णाटकस्य कलबुर्गी इति स्थाने निर्वाचनसभां सम्बोधयन् कोङ्ग्रेस-अध्यक्षः मल्लिकार्जुन: खडगे “प्रधानमन्त्री नरेन्द्रमोदी विषयुक्तः सर्पः। भवन्तः चिन्तयितुं शक्नुवन्ति यत् विषं वा न वा इति परन्तु यदि तस्य आस्वादनं करिष्यन्ति तर्हि त्वं मरणं प्राप्स्यन्ति” इति।

यदा विवादः वर्धितः तदा प्रथमम् एव स्पष्टीकरणं दत्तवान्, ततः खेदं प्रकटितवान्

वक्तव्यस्य विवादस्य अनन्तरं खडगे प्रथमं स्पष्टं कृतवान् यत् मया तस्य विषये एतत् न उक्तम्। अहं वक्तुं प्रयतमानोऽस्मि यत् तस्य विचारधारा सर्प इव अस्ति, यदि भवन्तः तत् आस्वादयितुं प्रयत्नं करिष्यन्ति चेत् मृत्युः निश्चितः अस्ति। पश्चात् सः अवदत्- यदि मम वचनेन कश्चित् आहत: जातः तर्हि अहं तदर्थं विशेषतया खेदं प्रकटयामि।

मल्लिकार्जुनस्य मनसि विषम् - कर्णाटकस्य मुख्यमन्त्री

कर्णाटकस्य मुख्यमन्त्री बसवराज बोम्माई इत्यनेन उक्तं यत् खडगे इत्यस्य मनसि विषं वर्तते। एतत् प्रधानमन्त्रिणं भारतीयजनतादलं प्रति पूर्वाग्रहग्रसितं मनः अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्