Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

त्रिपुराविधानसभानिर्वाचने भारतीयजनतापक्षः पुनः अग्रेसरः जातः। भाजपातरङ्गस्य पुरतः विपक्षदलाः प्रहारिताः दृश्यन्ते। पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी इत्यस्याः तृणमूलकाङ्ग्रेसदलस्य दारुणः पराजयः अभवत्। तैः मतं NOTA इत्यस्मात् अपि न्यूनानि मतानि प्राप्तानि। त्रिपुरायां तृणमूलकाङ्ग्रेसस्य अस्य प्रदर्शनस्य विषये शुभेन्दु अधिकारी इत्यस्य भविष्यवाणी सत्या अभवत् इति कथ्यते।

वस्तुतः त्रिपुराविधानसभानिर्वाचनप्रचारकाले प्रसारमाध्यमैः पृष्टे प्रश्ने बङ्गालविधानसभायां विपक्षनेता शुभेन्दु-अधिकारिणा उक्तं यत् त्रिपुरायां नोटा-अपेक्षया तृणमूलकाङ्ग्रेसस्य मतभारः न्यूनः भविष्यति। निर्वाचनायोगस्य जालपुटानुसारं त्रिपुराविधानसभानिर्वाचने नोटा-पक्षे १.३६ प्रतिशतं मतदानं कृतम् । यत्र ममता बनर्जी इत्यस्याः दलेन केवलं ०.८८ प्रतिशतं मतं प्राप्तम्।

अद्यतनवार्ता

भारतम्

विश्वम्