Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे कोंग्रेस-अध्यक्षस्य गृहराज्ये कर्नाटकराज्ये आसीत् । "खड्गे केवलं नामतः एव अध्यक्षः अस्ति, सर्वे जानन्ति यत् रिमोट् कण्ट्रोल् इति नियन्त्रकः कस्य अस्ति" इति सः बेलागावीनगरे एकस्यां सभायां अवदत्। सः उक्तवान् - कर्नाटकस्य एकस्य नेतुः काङ्ग्रेसस्य विशेषपरिवारस्य सम्मुखे अपमानं जातम्। मल्लिकार्जुनः एतस्याः धरायाः पुत्रः अस्ति। तस्य संसदीयः कार्यकालः ५० वर्षाणि अतः अहं तस्य सम्मानं करोमि। सः लोकसेवायै महान् परिश्रमं कृतवान् अस्ति। अहं तत् दृष्ट्वा दु:खी अस्मि यत् रायपुर-अधिवेशने मल्लिकार्जुनस्य अपमानं जातम्। सर्वे आतपे स्थिताः आसन् परन्तु छत्रं कोंग्रेस-अध्यक्षस्य उपरि न आसीत् परन्तु अन्यायाः उपरि आसीत्। कोंग्रेसदलः दुर्व्यवहारं करोति। सर्वे जानन्ति यत् दूरनियन्त्रकः कस्य हस्ते अस्ति?

प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे कोंग्रेस-अध्यक्षस्य गृहराज्ये कर्नाटकराज्ये आसीत् । "खड्गे केवलं नामतः एव अध्यक्षः अस्ति, सर्वे जानन्ति यत् रिमोट् कण्ट्रोल् इति नियन्त्रकः कस्य अस्ति" इति सः बेलागावीनगरे एकस्यां सभायां अवदत्। सः उक्तवान् - कर्नाटकस्य एकस्य नेतुः काङ्ग्रेसस्य विशेषपरिवारस्य सम्मुखे अपमानं जातम्। मल्लिकार्जुनः एतस्याः धरायाः पुत्रः अस्ति। तस्य संसदीयः कार्यकालः ५० वर्षाणि अतः अहं तस्य सम्मानं करोमि। सः लोकसेवायै महान् परिश्रमं कृतवान् अस्ति। अहं तत् दृष्ट्वा दु:खी अस्मि यत् रायपुर-अधिवेशने मल्लिकार्जुनस्य अपमानं जातम्। सर्वे आतपे स्थिताः आसन् परन्तु छत्रं कोंग्रेस-अध्यक्षस्य उपरि न आसीत् परन्तु अन्यायाः उपरि आसीत्। कोंग्रेसदलः दुर्व्यवहारं करोति। सर्वे जानन्ति यत् दूरनियन्त्रकः कस्य हस्ते अस्ति?

अद्यतनवार्ता

भारतम्

विश्वम्